||Sundarakanda ||

|| Sarga 28||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुंदरकांड.
अथ अष्टाविंशस्सर्गः

सा राक्षसेंद्रस्य वचो निशम्य
तद्रावण स्या प्रिय मप्रियार्ता।
सीता वितत्रास यथा वनांते
सिंहाभिपन्ना गजराजकन्या॥1||

स॥ सा सीता राक्षसेंद्रस्य अप्रियं तत् वचः निशम्य अप्रियार्ता वनांते सिंहाभिपन्न गजराजकन्या इव वितत्रास॥

After hearing the unpleasant words spoken by the king of Rakshasas, which caused restlessness and sorrow to Sita , she was terrified like the young elephant princess caught by the lion in the forest.

सा राक्षसी मध्यगताच भीरु
र्वाग्भिर्भृशं रावण तर्जिता च।
कांतारमध्ये विजने विसृष्टा
बालेव कन्या विललाप सीता॥2||

स॥ भीरुः भृशं वाग्भिः रावण तर्जिता च राक्षसीमध्यगता च सा सीता विजने कांतारमध्ये विशृज्य बाला कन्या इव विललाप॥

The timid lady surrounded by Rakshasa women, threatened by Ravana's terrible words wept like a young girl in desolate forest.

सत्यं बतेदं प्रवदंति लोके
नाकालमृत्युर्बवतीतिसंतः।
यत्राहमेवं परिभर्त्स्य माना
जीवामि किंचित् क्षणमप्यपुण्या॥ 3||
सुखाद्विहीनं बहुदुःखपूर्णं
इदं तु नूनं हृदयंस्थिरं मे।
विशीर्यते यन्न सहस्रधाsद्य
वज्राहतं शृंग मिवाsचलस्य॥4||

स॥ लोके अकालमृत्युः न भवति इति इदं सत्यं सन्तः प्रवदंति। यत्र एवं परिभर्त्स्यमाना अपुण्या अहं दीना क्षणं अपि जीवति बत॥सुखात् विहीनं बहुदुःखपूर्णं इदं मे हृदयं नूनं स्थिरं यत् वज्राहतं अचलस्य शृंगमिव सहस्रथा अद्य नविशीर्यते॥

' Elders say that untimely death will not happen .That seems to be true. Even though I am threatened like this I am living pitiably even for a moment is surely because of lack of merits. Although I am without happiness and filled with agony , my heart is hard and does not break into thousand pieces like the mountain hit by Vajrayutha!

नैवास्ति दोषं ममनून मत्र
वध्याह मस्याsप्रियदर्शनस्य।
भावं न चास्याह मनु प्रदातु
मलं द्विजो मंत्रमिवाsद्विजाय॥5||
नूनं ममांगा न्यचिरा दनार्य
श्शस्त्रै श्शितै श्चेत्स्यति राक्षसेंद्रः।
तस्मिन्नागच्छति लोकनाथे
गर्भस्थजंतोरिव शल्य कृन्तः॥6||
दुःखं बतेदं ममदुःखिताया
मासौ चिरायाधिगमिष्यतौ द्वौ।
बद्दस्य वध्यस्य तथा निशांते
राजापराधादिव तस्करस्य॥7||

स॥ अत्र मम दोषः न इव अस्ति (यदि) अहं अप्रियदर्शनस्य अस्य वध्या।अहं अस्य भावं द्विजः अद्विजाय मंत्रमिव अनुप्रदातुं न अलम् ||लोकनाथे तस्मिन् आनागच्छति अनार्यः राक्षसेंद्रः शल्यकृंतः गर्भस्थ जंतोरिव मम अंगानि नूनं शत्रैः छेत्स्यति॥ राजापराधात् बद्धस्य निशांते वध्यस्य तस्करस्य इव दुःखितायाः मम द्वौ मासौ चिरायाधिगमिष्यतः इदं दुःखं बत ||

Set to be killed by the ugly one, If I were to die there is no fault. I cannot surrender myself to him like the Brahmin who would not part his knowledge to a non-Brahmin. If he, the lord of the world does not come here, the vile king of Rakshasas will cut me to pieces like the barber who cuts the foetus with a sharp knife. For me sorrowing two months is a long time to wait . I am like the thief caught due to offending the king, and waiting overnight to be killed at the day break.

हा राम हा लक्ष्मण हा सुमित्रे
हा राममाताः सह मे जनन्या।
एषा विपद्या म्यह मल्पभाग्या
महार्णवे नौरिव मूढवाता॥8||
तरस्विनौ धारयता मृगस्य
सत्वेन रूपं मनुजेंद्र पुत्रौ।
नूनं विशस्तौ मम कारणात्तौ
सिंहर्षभौ द्वाविव वैद्युतेन॥9||
नूनं स कालो मृगरूपधारी
मा मल्पभाग्यां लुलुभे तदानीम्।
यत्रार्यपुत्रं विससर्ज मूढा
रामानुजं लक्ष्मणपूर्वजं च॥10||

स॥हाराम हा लक्ष्मण हा सुमित्रे हा राममाताः मे जनन्या सह अल्पभाग्या एषा अहं महाणवे मूढवाता नौरिव विपद्यामि॥ मृगस्य रूपं धारयता सत्वेन तरस्विनौ तौ मनुजेंद्रपुत्रौ वैद्युतेन द्वौ सिंहर्षभौ इव मम कारणात् नूनम् विशस्तौ॥नूनं स कालः मृगरूपधारी तदानीं अल्पभाग्यां मां लुलुभे यत्र मूढा रामानुजं लक्ष्मणपूर्वजम् आर्यपुत्रं च विससर्ज॥

Oh Rama Oh Lakshmana Oh Sumitra Oh Rama's mother Oh my own mother I am an ill starred woman going to perish , like the ship caught in whirlwind in the midst of an ocean. The two princes must have been killed by the creature in the guise of a deer on my account like the two mighty lions are killed by the bolt of lightning. Surely that is the fate in the guise of a deer that tempted this unfortunate soul which sent away Rama's brother and Lakshmana's elder brother.

हाराम सत्यव्रत दीर्घबाहो
हा पूर्ण चंद्र प्रतिमानवक्त्र।
हा जीवलोकश्च हितः प्रियश्च
वध्यां न मां वेत्सि हि राक्षसानाम्॥11||
अनन्य दैवत्व मियं क्षमा च
भूमौ च शय्या नियमश्च धर्मे।
पतिव्रता त्वं विफलं ममेदं
कृतं कृतघ्नेष्विव मानुषाणाम्॥12||

स॥सत्यव्रत दीर्घबाहो हा राम हा पूर्णचंद्र प्रतिमान वक्त्रहा जीवलोकस्य हितः प्रियश्च माम् रक्षसानां वध्यां न वेत्सि॥ अनन्यदैवत्वं इयं क्षमा च भूमौ शय्य धर्मे नियमश्च पतिव्रतात्वं मम इदं कृतघ्नेषु मानुषाणां कृतमिव विफलम् ||

Oh The one commtted to truth ! Oh the long armed one ! O Rama whose face shines like a full moon ! oh beloved of the world dear to every one ! You do not know that I am to be killed by the Rakshasas. Inspite of being not devoted to any other god other than you , sleeping on the ground, maintaining righteous course of action, maintaining discipline, maintaining the vows of chastity my efforts are failing like the prayers of an ungrateful person.

मोघो हि धर्मश्चरितो मयाsयम्
तथैकपत्नीत्व मिदं निरर्थम्।
या त्वां न पश्यामि कृशा विवर्णा
हीना त्वया संगमने निराशा॥13||
पितुर्निदेशम् नियमेन कृत्वा
वनान् निवृत्तश्चरितव्रतश्च।
स्त्रीभिस्तु मन्ये विपुलेक्षणाभि
स्त्वं रंस्यसे वीतभयः कृतार्थः॥14||

स॥ या त्वां नपश्यामि त्वया हीना संगमाने निराशा कृशा विवर्णा मया चरितः अयं धर्मः मोघः हि | तथा इदं एकपत्नीत्वां निरर्थम्॥त्वं पितुः निर्देशं नियमेन कृत्वा चरितव्रतस्य वनात् निवृतः वीत भयः कृतार्थः विपुलेक्षणाभिः स्त्रीभिः रंस्यसे मन्ये॥

Not seeing you , deprived of your company, with no hope in reuniting , following the righteous path and devotion to you is useless. Having fulfilled the pledge to your father, having returned from the forest , free of fear , being an accomplished one you will surely revel in the company of large eyed damsels.

अहं तु रामा त्वयि जात कामा
चिरं विनाशाय निबद्धभावा।
मोघं चरित्वाथ तपोव्रतं च
त्यक्ष्यामि धिक् जीवित मल्पभाग्या॥15||
सा जीवितं क्षिप्र महं त्यजेयं
विषेण शस्त्रेण शितेन वापि।
विषस्य दाता न हि मेsस्ति कश्चित्
शस्त्रस्य वा वेश्मनि राक्षसस्य॥16||

स॥ रामा त्वयि जातकामा अहम् तु चिरं निबद्धभावा तपः व्रतं च मोघं विनाशाय चरित्वाथ जिवितं तक्ष्यामि | अल्पभाग्यां धिक्॥सा अहं क्षिप्रं जीवितं विषेण शितेन शस्त्रेण वा अपि त्यजेयं | राक्षसस्य वेश्मनि मे विषस्य शस्त्रस्य वा दाता कश्चित् नास्ति॥

Oh Rama I loved you . I have for a long time kept my feelings of love fixed on you. I have also followed penance and all vows in vain only resulting in my doom. After practising I am giving up being luckless. Fie on me.I will end my life at once by taking poison or using sharp weapons. But in this palace of the king of Rakshasas there is no one who can give me poison or the weapons.

इतीव देवी बहुधा विलप्य
सर्वात्मना राम मनुस्मरंती।
प्रवेपमाना परिशुष्कवक्त्रा
नगोत्तमं पुष्पित मास साद॥17||
शोकाभितप्ता बहुधा विचिंत्या
सीताsथ वेण्युद्ग्रथनं गृहीत्वा।
उद्बध्य वेण्युद्ग्रथनेन शीघ्रं
अहं गमिष्यामि यमस्य मूलम्॥18||

स॥ देवी इतीव बहुधा विलप्य सर्वात्मना रामं अनुस्मरंती प्रवेपमाना परिषुष्कवक्त्रा पुष्पितं नगोत्तमम् अससाद ||शोकाभितप्ता शीता बहुधा विचिन्त्य अथ वेण्युद्‍ग्रधनं गृहीत्वा अहं वेण्युद्‍ग्रधनेन उद्‍बुध्य शीघ्रं यमस्य मूलं गमिष्यामि॥

In this way the pale looking Queen Sita sorrowing in many ways, and always thinking of Rama, shivering approached the great tree in bloom. Drenched in sorrow , thinking in many ways, took hold of her long braid said to herself - 'tying myself with this braid I shall reach the Yama's abode quickly'.

उपस्थिता सा मृदुसर्वगात्री
शाखांगृहीत्वाथ नगस्य तस्य |
तस्यास्तु रामं प्रविचिंतयंत्या
रामानुजं स्वं च कुलं शुभांग्याः॥
शोकानिमित्तानि तथा बहूनि
धैर्यार्जितानि प्रवराणि लोके।
प्रादुर्निमित्तानि तदा बभूवुः
पुरापि सिद्धा न्युपलक्षितानि॥20||

स॥ अथ मृदुसर्वगात्री सा तस्य नगस्य शाखां गृहीत्वा (उपस्थिता)| रामं रामानुजं स्वं कुलं च प्रविचिंतयंत्या शुभांग्याः तस्याः तु शोकानिमित्तानि धैर्यार्जितानि लोके प्रवराणि तथा पुरापि सिद्धानि उपलक्षितानि बहूनि निमित्तानि प्रादुर्भभूवुः॥

Then the lady of delicate limbs, holding the branch of that Simsupa tree stood. She was thinking of Rama , his brother, her own family then auspicious omens which are harbingers of courage, which are dispellers of sorrow, which were proven in olden times appeared on her auspicious body

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टाविंशस्सर्गः॥

Thus ends the Sarga twenty eight of Sundarakanda in Ramayana the first poem composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||